B 484-5 Śekharakroḍapatra
Manuscript culture infobox
Filmed in: B 484/5
Title: Śekharakroḍapatra
Dimensions: 28.0 x 12.5 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6190
Remarks:
Reel No. B 484/5
Inventory No. New
Title Śekharakroḍapatra
Remarks
Author Sukṛtidaṭṭa Panta
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.0 x 12.5 cm
Binding Hole(s)
Folios 45
Lines per Folio 14–24
Foliation figures on the verso, in the left hand margin under the abbreviation ṭi and in the right hand margin only the figures
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6190
Manuscript Features
There are some folios of Laghuśabdenduśekhara and Paribhāṣenduśekhara in the manuscript.
Excerpts
Beginning
śrīḥ naveti vibhāṣā itir(!) loka ityādi śekharāśayaḥ arthābhidhāyakasyārthapadārthakasyeti padārtho
[ʼ]trābhidheyatvena vivakṣitaḥ yathāyaṃ ghaṭa ity uketedyaṭatvāpacchinnabodhe kambugrīvādimān ayam ityākārako bodho
bhvati... (fol. 1v1–2)
acaḥ parasminn iti sūtraśekharakroḍaṃ kṛtaṃ satkṛtinā sukīttinā |
śrīmadramramānāthaguroḥ prasādāc cidasthimālām alamāṃ gṛhītvā || 1 || ❁(fol. 1r1, ex. 44b1)
End
ata eva dhātāv iti kim arthaṃ iti ha mābhūt prarṣabhambanam(!) iti pratyudāharaṇaṃ bhāṣyoktaṃ saṃgacchate yasminn
iti atrāl grahaṇa iti prasyāl(!) bodhakagrahaṇa ityartho na tu svarūpeṇāl mātroccāraṇa ity arthaḥ evaṃ ca
tadbodhakottarasamtamī tan nimittam damudāyādeśāpatyā yathāśrute ʼsaṃgame rāha(!) pūrveti yator iti avarṇāntopasarga
ṛkārādidhātvor ity arthaḥ siddhāntamatenāhopaiti śruvayavinopādānatvaṃ vivalṣāyā varṇaniṣṭparaśabdayogasya vivakṣayā
vā pañcamī || ❁ || (fol. 38v13–16)
Colophon
Microfilm Details
Reel No. B 484/5
Date of Filming 22-05-1975
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 02-09-2011
Bibliography