B 484-5 Śekharakroḍapatra

Manuscript culture infobox

Filmed in: B 484/5
Title: Śekharakroḍapatra
Dimensions: 28.0 x 12.5 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6190
Remarks:


Reel No. B 484/5

Inventory No. New

Title Śekharakroḍapatra

Remarks

Author Sukṛtidaṭṭa Panta

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 12.5 cm

Binding Hole(s)

Folios 45

Lines per Folio 14–24

Foliation figures on the verso, in the left hand margin under the abbreviation ṭi and in the right hand margin only the figures

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6190

Manuscript Features

There are some folios of Laghuśabdenduśekhara and Paribhāṣenduśekhara in the manuscript.


Excerpts

Beginning

śrīḥ naveti vibhāṣā itir(!) loka ityādi śekharāśayaḥ arthābhidhāyakasyārthapadārthakasyeti padārtho

[ʼ]trābhidheyatvena vivakṣitaḥ yathāyaṃ ghaṭa ity uketedyaṭatvāpacchinnabodhe kambugrīvādimān ayam ityākārako bodho

bhvati... (fol. 1v1–2)


acaḥ parasminn iti sūtraśekharakroḍaṃ kṛtaṃ satkṛtinā sukīttinā |

śrīmadramramānāthaguroḥ prasādāc cidasthimālām alamāṃ gṛhītvā || 1 || ❁(fol. 1r1, ex. 44b1)



End

ata eva dhātāv iti kim arthaṃ iti ha mābhūt prarṣabhambanam(!) iti pratyudāharaṇaṃ bhāṣyoktaṃ saṃgacchate yasminn

iti atrāl grahaṇa iti prasyāl(!) bodhakagrahaṇa ityartho na tu svarūpeṇāl mātroccāraṇa ity arthaḥ evaṃ ca

tadbodhakottarasamtamī tan nimittam damudāyādeśāpatyā yathāśrute ʼsaṃgame rāha(!) pūrveti yator iti avarṇāntopasarga

ṛkārādidhātvor ity arthaḥ siddhāntamatenāhopaiti śruvayavinopādānatvaṃ vivalṣāyā varṇaniṣṭparaśabdayogasya vivakṣayā

vā pañcamī || ❁ || (fol. 38v13–16)


Colophon

Microfilm Details

Reel No. B 484/5

Date of Filming 22-05-1975

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-09-2011

Bibliography